वांछित मन्त्र चुनें

त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः । बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ | bṛhaspatim pūṣaṇam aśvinā bhagaṁ svasty agniṁ samidhānam īmahe ||

पद पाठ

ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता॑तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ १०.३५.११

ऋग्वेद » मण्डल:10» सूक्त:35» मन्त्र:11 | अष्टक:7» अध्याय:8» वर्ग:8» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते-आदित्याः) वह अखण्ड एकरस परमात्मा (सर्वतातये) सब अध्यात्म कर्म फैले हुए हैं जिसमें, ऐसे योगरूप अध्यात्म यज्ञ के लिये (आगत) आ-प्राप्त हो (नः-वृधे) हमारी जीवनवृद्धि के निमित्त (सजोषसः-यज्ञम्-अवत) समान प्रीतिवाला-जितनी मैं प्रीति करता हूँ, उतनी ही तू भी करनेवाला होता है, इसलिये इस अध्यात्मयज्ञ की रक्षा करता है (बृहस्पतिं पूषणम्-अश्विना भगम्) तुझ वेदवाणी के स्वामी स्तुतिकर्ताओं के पोषक ज्योतिःस्वरूप और आनन्दरसरूप भजनीय की स्तुति करता हूँ। आगे पूर्व के समान अर्थ है ॥११॥
भावार्थभाषाः - मनुष्य जब श्रद्धा से योगाभ्यासरूप अध्यात्मयज्ञ का सेवन करता है, तो परमात्मा उस उपासक के अनुकूल उसकी जीवनवृद्धि-जीवनविकास के लिये पूर्ण सहायक बनता है ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते-आदित्याः) स अखण्ड एकरसः परमात्मा “बहुवचन-मादरार्थम्” (सर्वतातये) सर्वकर्मततयो यस्मिन् सर्वाणि-अध्यात्मकर्माणि ततानि भवन्ति तथाविधाभ्यासरूपाय योगयज्ञाय (आगत्) आगच्छ प्राप्तो भव (नः-वृधे) अस्माकं जीवनवृद्ध्यै (सजोषसः-यज्ञम्-अवत) समानप्रीतिमान् यावतीं प्रीतिमहं करोमि तावतीं प्रीतिं त्वमपि कुरु एतमध्यात्मयज्ञं रक्ष (बृहस्पतिम् पूषणम् अश्विना भगम्) बृहत्या वेदवाचः स्वामिनं स्तोतॄणां पोषकं तथा ज्योतिमयमानन्दरसमयं च भजनीयं त्वामीळे, स्तौमि, अग्रे पूर्ववत् ॥११॥